श्वेतपर्वत
श्वेतपर्वत का उल्लेख महाभारत, सभापर्व में हुआ है-
'श्वेतपर्वतमासाद्यन्यविशत् पुरुषर्षभः।'[1]
'स श्वेतपर्वतं वीरः समतिक्रम्य वीर्यवान्, देशं किंपुरुषावासं द्रुभपुत्रेण रक्षितम्।'[2]
श्वेतपर्वत का उल्लेख महाभारत, सभापर्व में हुआ है-
'श्वेतपर्वतमासाद्यन्यविशत् पुरुषर्षभः।'[1]
'स श्वेतपर्वतं वीरः समतिक्रम्य वीर्यवान्, देशं किंपुरुषावासं द्रुभपुत्रेण रक्षितम्।'[2]